ॐ भूर्भुवः स्वः। तत्सवितुर्वरेण्यम् भर्गो देवस्य धीमहि।
धियो यो नः प्रचोदयात्॥१॥

ॐ सच्चिदानन्दरुपाय नमोऽस्तु परमात्मने।
ज्योतिर्मयस्वरुपाय विश्वमांगल्यमूर्तये॥२॥

प्रकृतिः पञ्च भूतानी ग्रहा लोका स्वरास्तथा।
दिशः कालश्च सर्वेषां सदा कुर्वन्तु मंगलम्॥३॥

रत्नाकराधौतपदां हिमालयकिरीटिनीम्।
ब्रह्मराजर्षीरत्नाढ् यां वन्दे भारतमातरम्॥४॥

ईशावास्यमिदं सर्वं यत्किञ्च जगत्यां जगत्।
तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम्॥५॥

संगच्छध्वं संवदध्वं सं वो मनांसि जानताम्।
देवा भागं यथा पूर्वे सञ्जानाना उपासते॥९॥

समानो मन्त्रः समितिः समानी समानं मनः सहचित्तमेषाम्।
समानं मन्त्रमभिमन्त्रये वः समानेन वो हविषा जुहोमि॥१०॥

समानी व आकूतिः समाना हृदयानि वः।
समानमस्तु वो मनोः यथा वः सुसहासति॥११॥

असतो मा सद् गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय॥६॥

पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते॥८॥

न त्वहं कामये राज्यं न स्वर्गं न पुनर्भवम्।
कामये दुःखतप्तानां प्राणिनामार्तिनाशनम्॥१३॥

जीवने यावदादानं स्यात् प्रदानं तथोधिकम्।
इत्येषां प्रार्थनाद्ऽस्माकं भगवद् परिपूर्यताम्॥१४॥

सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः।
सर्वे भद्राणि पश्यन्तु मा कष्चिद्दुःखभाग् भवेत्॥७॥

ॐ शान्तिः शान्तिः शान्तिः॥

English Transliteration:
om bhūrbhuvaḥ svaḥ | tatsaviturvareṇyam bhargo devasya dhīmahi |
dhiyo yo naḥ pracodayāt ||1||

om saccidānandarupāya namo'stu paramātmane |
jyotirmayasvarupāya viśvamāṅgalyamūrtaye ||2||

prakṛtiḥ pañca bhūtānī grahā lokā svarāstathā |
diśaḥ kālaśca sarveṣāṁ sadā kurvantu maṅgalam ||3||

ratnākarādhautapadāṁ himālayakirīṭinīm |
brahmarājarṣīratnāḍh yāṁ vande bhāratamātaram ||4||

īśāvāsyamidaṁ sarvaṁ yatkiñca jagatyāṁ jagat |
tena tyaktena bhuñjīthā mā gṛdhaḥ kasyasviddhanam ||5||

saṁgacchadhvaṁ saṁvadadhvaṁ saṁ vo manāṁsi jānatām |
devā bhāgaṁ yathā pūrve sañjānānā upāsate ||6||

samāno mantraḥ samitiḥ samānī samānaṁ manaḥ sahacittameṣām |
samānaṁ mantramabhimantraye vaḥ samānena vo haviṣā juhomi ||7||

samānī va ākūtiḥ samānā hṛdayāni vaḥ |
samānamastu vo manoḥ yathā vaḥ susahāsati ||8||

asato mā sad gamaya tamaso mā jyotirgamaya
mṛtyormā’mṛtaṁ gamaya ||9||

pūrṇamadaḥ pūrṇamidaṁ pūrṇātpūrṇamudacyate |
pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate ||20||

na tvahaṁ kāmaye rājyaṁ na svargaṁ na punarbhavam |
kāmaye duḥkhataptānāṁ prāṇināmārtināśanam ||11||

jīvane yāvadādānaṁ syāt pradānaṁ tathodhikam |
ityeṣāṁ prārthanād’smākaṁ bhagavad paripūryatām ||12||

sarve bhavantu sukhinaḥ sarve santu nirāmayāḥ |
sarve bhadrāṇi paśyantu mā kaṣcidduḥkhabhāg bhavet ||13||

om śāntiḥ śāntiḥ śāntiḥ ||



यं वैदिका मन्त्रदृशः पुराणाः इन्द्रं यमं मातरिश्वा नमाहुः।
वेदान्तिनो निर्वचनीयमेकम् यं ब्रह्म शब्देन विनिर्दिशन्ति॥

शैवायमीशं शिव इत्यवोचन् यं वैष्णवा विष्णुरिति स्तुवन्ति।
बुद्धस्तथार्हन् इति बौद्ध जैनाः सत् श्री अकालेति च सिख्ख सन्तः॥

शास्तेति केचित् प्रकृतीः कुमारः स्वामीति मातेति पितेति भक्त्या।
यं प्रार्थन्यन्ते जगदीशितारम् स एक एव प्रभुरद्वितीयः॥

English Transliteration:
yaṁ vaidikā mantradṛśaḥ purāṇāḥ indraṁ yamaṁ mātariśvā namāhuḥ |
edāntino nirvacanīyamekam yaṁ brahma śabdena vinirdiśanti ||

śaivāyamīśaṁ śiva ityavocan yaṁ vaiṣṇavā viṣṇuriti stuvanti |
buddhastathārhan iti bauddha jaināḥ sat śrī akāleti ca sikhkha santaḥ ||

śāsteti kecit prakrutiḥ kumāraḥ swāmīti māteti piteti bhaktyā |
yaṃ prārthayante jagadīśitāraṃ sa eka eva prabhuradvitīyaḥ ||


एकात्मता स्तोत्रम्‌
ॐ नमः सच्चिदानंदरूपाय परमात्मने
ज्योतिर्मयस्वरूपाय विश्वमांगल्यमूर्तये॥१॥

प्रकृतिः पंचभूतानि ग्रहलोकस्वरास्तथा
दिशः कालश्च सर्वेषां सदा कुर्वंतु मंगलम्‌॥२॥

रत्नाकराधौतपदां हिमालयकिरीटिनीम्‌
ब्रह्मराजर्षिरत्नाढ्याम् वन्दे भारतमातरम्‌ ॥३॥

महेंद्रो मलयः सह्यो देवतात्मा हिमालयः
ध्येयो रैवतको विन्ध्यो गिरिश्चारावलिस्तथा ॥४॥

गंगा सरस्वती सिंधु ब्रह्मपुत्राश्च गंदकी
कावेरी यमुना रेवा कृष्णा गोदा महानदी ॥५॥

अयोध्या मथुरा माया काशी कांची अवंतिका
वैशाली द्वारका ध्येया पुरी तक्शशिला गया ॥६॥

प्रयागः पाटलीपुत्रं विजयानगरं महत्‌
इंद्रप्रस्थं सोमनाथस्तथामृतसरः प्रियम्‌॥७॥

चतुर्वेदाः पुराणानि सर्वोपनिषदस्तथा
रामायणं भारतं च गीता षड्दर्शनानि च ॥८॥

जैनागमास्त्रिपिटकः गुरुग्रन्थः सतां गिरः
एष ज्ञाननिधिः श्रेष्ठः श्रद्धेयो हृदि सर्वदा॥९॥

अरुन्धत्यनसूय च सावित्री जानकी सती
द्रौपदी कन्नगे गार्गी मीरा दुर्गावती तथा ॥१०॥

लक्ष्मी अहल्या चन्नम्मा रुद्रमाम्बा सुविक्रमा
निवेदिता सारदा च प्रणम्य मातृ देवताः ॥११॥

श्री रामो भरतः कृष्णो भीष्मो धर्मस्तथार्जुनः
मार्कंडेयो हरिश्चन्द्र प्रह्लादो नारदो ध्रुवः ॥१२॥

हनुमान्‌ जनको व्यासो वसिष्ठश्च शुको बलिः
दधीचि विश्वकर्माणौ पृथु वाल्मीकि भार्गवः ॥१३॥

भगीरथश्चैकलव्यो मनुर्धन्वन्तरिस्तथा
शिबिश्च रन्तिदेवश्च पुराणोद्गीतकीर्तयः ॥१४॥

बुद्ध जिनेन्द्र गोरक्शः पाणिनिश्च पतंजलिः
शंकरो मध्व निंबार्कौ श्री रामानुज वल्लभौ ॥१५॥

झूलेलालोथ चैतन्यः तिरुवल्लुवरस्तथा
नायन्मारालवाराश्च कंबश्च बसवेश्वरः ॥१६॥

देवलो रविदासश्च कबीरो गुरु नानकः
नरसी तुलसीदासो दशमेषो दृढव्रतः ॥१७॥

श्रीमच्छङ्करदेवश्च बंधू सायन माधवौ
ज्ञानेश्वरस्तुकाराम रामदासः पुरन्दरः ॥१८॥

बिरसा सहजानन्दो रमानन्दस्तथा महान्‌
वितरन्तु सदैवैते दैवीं षड्गुणसंपदम्‌ ॥१९॥

रविवर्मा भातखंडे भाग्यचन्द्रः स भोपतिः
कलावंतश्च विख्याताः स्मरणीया निरंतरम्‌ ॥२०॥

भरतर्षिः कालिदासः श्रीभोजो जनकस्तथा
सूरदासस्त्यागराजो रसखानश्च सत्कविः ॥२१॥

अगस्त्यः कंबु कौन्डिण्यौ राजेन्द्रश्चोल वंशजः
अशोकः पुश्य मित्रश्च खारवेलः सुनीतिमान्‌ ॥२२॥

चाणक्य चन्द्रगुप्तौ च विक्रमः शालिवाहनः
समुद्रगुप्तः श्रीहर्षः शैलेंद्रो बप्परावलः ॥२३॥

लाचिद्भास्कर वर्मा च यशोधर्मा च हूणजित्‌
श्रीकृष्णदेवरायश्च ललितादित्य उद्बलः ॥२४॥

मुसुनूरिनायकौ तौ प्रतापः शिव भूपतिः
रणजितसिंह इत्येते वीरा विख्यात विक्रमाः ॥२५॥

वैज्ञानिकाश्च कपिलः कणादः शुश्रुतस्तथा
चरको भास्कराचार्यो वराहमिहिर सुधीः ॥२६॥

नागार्जुन भरद्वाज आर्यभट्टो वसुर्बुधः
ध्येयो वेंकट रामश्च विज्ञा रामानुजायः ॥२७॥

रामकृष्णो दयानंदो रवींद्रो राममोहनः
रामतीर्थोऽरविंदश्च विवेकानंद उद्यशः ॥२८॥

दादाभाई गोपबंधुः टिळको गांधी रादृताः
रमणो मालवीयश्च श्री सुब्रमण्य भारती ॥२९॥

सुभाषः प्रणवानंदः क्रांतिवीरो विनायकः
ठक्करो भीमरावश्च फुले नारायणो गुरुः ॥३०॥

संघशक्ति प्रणेतारौ केशवो माधवस्तथा
स्मरणीय सदैवैते नवचैतन्यदायकाः ॥३१॥

अनुक्ता ये भक्ताः प्रभुचरण संसक्तहृदयाः
अविज्ञाता वीरा अधिसमरमुद्ध्वस्तरि पवः
समाजोद्धर्तारः सुहितकर विज्ञान निपुणाः
नमस्तेभ्यो भूयात्सकल सुजनेभ्यः प्रतिदिनम्‌ ॥ ३२॥

इदमेकात्मता स्तोत्रं श्रद्धया यः सदा पठेत्‌
स राष्ट्रधर्म निष्ठावानखंडं भारतं स्मरेत्‌ ॥३३॥

English Transliteration:
ekaatmataa stotram.h

AUM namaH sachchidaana.ndaruupaaya paramaatmane
jyotirmayasvaruupaaya vishvamaa.ngalyamuurtaye 1

prakR^itiH pa.nchabhuutaani grahalokasvaraastathaa
dishaH kaalashcha sarveshhaa.n sadaa kurva.ntu ma.ngalam.h 2

ratnaakaraadhautapadaa.n himaalayakiriiTiniim.h
brahmaraajarshhiratnaaDhyaam vande bhaaratamaataram.h 3

mahe.ndro malayaH sahyo devataatmaa himaalayaH
dhyeyo raivatako vindhyo girishchaaraavalistathaa 4

ga.ngaa sarasvatii si.ndhu brahmaputraashcha ga.ndakii
kaaverii yamunaa revaa kR^ishhNaa godaa mahaanadii 5

ayodhyaa mathuraa maayaa kaashii kaa.nchii ava.ntikaa
vaishaalii dwaarakaa dhyeyaa purii takshashilaa gayaa 6

prayaagaH paaTaliiputra.n vijayaanagaraM mahat.h
i.ndraprastha.n somanaathastathaamR^itasaraH priyam.h 7

chaturvedaaH puraaNaani sarvopaniShadastathaa
raamaayaNaM bhaarata.n cha giitaa ShaDdarshanaani cha 8

jainaagamaastripiTakaH gurugranthaH sataa.n giraH
eshha GYaananidhiH shreShThaH shraddheyo hR^idi sarvadaa 9

arundhatyanasuuya cha saavitrii jaanakii satii
draupadii kannagee gaargii miiraa durgaavatii tathaa 10

laxmii ahalyaa channammaa rudramaambaa suvikramaa
niveditaa saaradaa cha praNamya maatR^i devataaH 11

shrii raamo bharataH kR^ishhNo bhiishhmo dharmastathaarjunaH
maarka.nDeyo harishchandra prahlaado naarado dhruvaH 12

hanumaan.h janako vyaaso vasishhThashcha shuko baliH
dadhiichi vishvakarmaaNau pR^ithu vaalmiiki bhaargavaH 13

bhagiirathashchaikalavyo manurdhanvantaristathaa
shibishcha rantidevashcha puraaNodgiitakiirtayaH 14

buddha jinendra gorakshaH paaNinishcha pata.njaliH
sha.nkaro madhva niMbaarkau shrii raamaanuja vallabhau 15

jhuulelaalotha chaitanyaH tiruvalluvarastathaa
naayanmaaraalavaaraashcha kaMbashcha basaveshvaraH 16

devalo ravidaasashcha kabiiro guru naanakaH
narasii tulasiidaaso dashameshho dR^iDhavrataH 17

shriimachchhaN^karadevashcha ba.ndhuu saayana maadhavau
GYaaneshwarastukaaraama raamadaasaH purandaraH 18

birasaa sahajaanando ramaanandastathaa mahaan.h
vitarantu sadaivaite daivii.n ShaDguNasaMpadam.h 19

ravivarmaa bhaatakha.nDe bhaagyachandraH sa bhoopatiH
kalaava.ntashcha vikhyaataaH smaraNiiyaa nira.ntaram.h 20

bharatarshhiH kaalidaasaH shriibhojo janakastathaa
suuradaasastyaagaraajo rasakhaanashcha satkaviH 21

agastyaH kaMbu kaunDiNyau raajendrashchola va.nshajaH
ashokaH pushya mitrashcha khaaravelaH suniitimaan.h 22

chaaNakya chandraguptau cha vikramaH shaalivaahanaH
samudraguptaH shriiharshhaH shaile.ndro bapparaavalaH 23

laachidbhaaskara varmaa cha yashodharmaa cha huuNajit.h
shriikR^ishhNadevaraayashcha lalitaaditya udbalaH 24

musunuurinaayakau tau prataapaH shiva bhuupatiH
raNajitasi.nha ityete viiraa vikhyaata vikramaaH 25

vaiGYaaanikaashcha kapilaH kaNaadaH shushrutastathaa
charako bhaaskaraachaaryo varaahamihira sudhiiH 26

naagaarjuna bharadwaaja aaryabhaTTo vasurbudhaH
dhyeyo ve.nkaTa raamashcha viGYaa raamaanujaayaH 27

raamakR^ishhNo dayaana.ndo ravii.ndro raamamohanaH
raamatiirtho.aravi.ndashcha vivekaana.nda udyashaH 28

daadaabhaa_ii gopaba.ndhuH TiLako gaa.ndhii raadR^itaaH
ramaNo maalaviiyashcha shrii subramaNya bhaaratii 29

subhaashhaH praNavaana.ndaH kraa.ntiviiro vinaayakaH
Thakkaro bhiimaraavashcha phule naaraayaNo guruH 30

sa.nghashakti praNetaarau keshavo maadhavastathaa
smaraNiiya sadaivaite navachaitanyadaayakaaH 31

anuktaa ye bhaktaaH prabhucharaNa sa.nsaktahR^idayaaH
aviGYaataa viiraa adhisamaramuddhvastari pavaH
samaajoddhartaaraH suhitakara viGYaana nipuNaaH
namastebhyo bhuuyaatsakala sujanebhyaH pratidinam.h 32

idamekaatmataa stotra.n shraddhayaa yaH sadaa paThet.h
sa raashhTradharma nishhThaavaanakha.nDaM bhaarata.n smaret.h 33


सत्य का आधार लेकर, हम हिमालय से खड़े है ।
शील मैं औदर्य मे हम, विश्व मे सबसे बड़े है ।। ध्रु ।।

संघ की शाखा निरन्तर, शक्ति की आराधना है ।
राष्ट्र की नव चेतना के, जागरण की साधना है ।
ध्येय पथ पर अडिग होकर, पैर अंगद से गड़े है ।।१।।

विश्व मे फहराएगे हम, देव संस्कृति की पताका ।
जगत को संदेश देंगे, हिन्दुओं की एकता का ।
दूर कर अवरोध सारे, ध्येय पथ पर हम बड़े है ।।२।।

जीत ले विश्वास सबका, कर्म कौशल के सहारे ।
बुद्धि बल से नष्ट कर दे, शत्रु के षड्यंत्र सारे ।
संगठन का मार्ग दुर्गम, नियम सैयम से चले है ।।३।।

English Transliteration:

satya kā ādhāra lekar, hum himālaya se khaḍe hai |
śīla mein audārya mein hum, viśva mein sabase baḍe hai || dhru ||

sangha kī śākhā niraṃtara, śakti kī ārādhanā hai |
rāṣṭra kī nava chetanā ke, jāgaraṇa kī sādhanā hai |
dhyeya patha para aḍiga hokara, paira angada se gaḍe hai || 1 ||

viśva mein phaharāeṃge hum , deva saṃskṛti kī patākā |
jagata ko sandeśa denge, hinduon kī ekatā kā |
dūra kara anurodha sāre, dhyeya patha para hum baḍhe hai || 2 ||

jīta le viśvāsa sabakā, karma kauśala ke sahāre |
buddhi bala se naṣṭa kara de, śatru ke ṣaḍyantra sāre |
sangaṭhana kā mārga durgama, niyama saṃyama se chale hai || 3 ||


  • शुभम करोती कल्यणम | आरोज्ञम धन-सम्पदा ||
    शत्रुबुद्धिर्-विनशय | दिपज्योतिर्-नमोस्तुते ||
  • shubhaM karoti kalyANam | aArogyaM dhana-sampadA ||
    shatrubuddhir-vinAshAya | dIpajyotir-namostute ||
  • The lamp brings auspiciousness, prosperity, good health and abundance of wealth. Let (my) salutations be to you for the destruction of ignorance, which is the intellect’s enemy.
  • गुनी पुत्रो न छ मुर्खशतान्यपी ।
    एक्ष्चम्द्रस्तमो हन्ती न छ तारागनोअपी छ ।।
  • guṇī putro na ca mūrkhaśatānyapi |
    ekścaṃdrastamo hanti na ca tārāgaṇoapi ca ||
  • It is better to have one good (‘Gunvaaan’ is the exact word! I.e. the one who has many good qualities) son than to have 100 foolish (‘Murkha’) sons. The darkness is expelled by one single moon and not by the group of stars!!
Swami_Shivananda_Saraswathy
PP Dr. Keshav Baliram Hedgewar

"No matter how many lectures we give or listen, until we work like what is talked, we should not expect our goal to be achieved even by mistake."


सुभाषः प्रणवानंदः क्रांतिवीरो विनायकः
ठक्करो भीमरावश्च फुले नारायणो गुरुः ॥३०॥

subhaashhaH praNavaana.ndaH kraa.ntiviiro vinaayakaH
Thakkaro bhiimaraavashcha phule naaraayaNo guruH ॥ 30 ॥

Bhima Rava Ambedkar
Extant during Kaliyuga's years 4992 to 5057 (1891 to 1956 A.D). Born in the Mahar caste of Maharashtra, Dr. Bhim Rao Ambedkar himself felt strongly the pinch of the caste-discrimination. He got higher education abroad and made untiring efforts all through his life to get honour and due rights for his depressed and deprived brethren. He had been a high ranking learned men in law and financial studies. In the 2nd Round-Table Conference, in 1931, in England, he put up the proposal of a separate electorate for the Harijans. But later on he accepted the Poona Pact (after Gandhiji's fast unto death) and withdrew his insistence for the separate electorate accepting continuance of joint electorates of all the castes, thereby contributing to save the Hindu society from the division into the so called high castes (Savarnaa) and Harijans (low castes). He rejected the temptations offered by the Christians or Islam but accepted Buddhism along with his followers declaring quite clearly that he preferred the indigenous religion because adopting a religion of foreign origin, like Islam and Christianity, would lead to a loss of Nationalist faith. In the making of the Constitution of Independent India his role had been unique.